A 414-10 Dikkinīyātrā
Manuscript culture infobox
Filmed in: A 414/10
Title: Dikkinīyātrā
Dimensions: 31.6 x 12.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6741
Remarks:
Reel No. A 414/10
Inventory No. 19421
Title [Ḍhikanikayātrā]
Remarks
Author Varāhamihira
Subject Jyautiṣa
Language Sanskrit
Text Features grahagocaraphala
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31.4 x 12.5 cm
Binding Hole
Folios 3
Lines per Folio 11
Foliation figures in the upper left-hand and lower right-hand margin on the verso
Scribe Bhojarāja Śarmā
Date of Copying VS 1985
Donor Rājaguru Hemarāja Śarmā
Place of Deposit NAK
Accession No. 5/6741
Manuscript Features
On the first exposure is written:
ḍhikanikayātrā varāhamihirakṛtā saṃ 2(232) likhita prācīnatāḍapustakāt uddhṛteyam (samvat āla 2(232) ?
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yātrāvidhir ata ūrddhaṃ (!) vijigīṣor vidi⟪bha⟫ta janmasamayasya |
pratyabdamāsavāsaravibhaktasukhaduḥkhaniṣṭhasya ||
vidite horārāśau sthānabalaparigrahair grahaṇāñ ca |
āyuṣi ca parijñāte śubham aśubham vā phalaṃ vācyam || prastuta viśodha evaṃ (!) | sthita viṣame bhavati śāstranirdeśaḥ, | janma samayaṃ hi kecit tu kecin na vadanti bahavo ’nye || janmarkṣodayalagne tad adhipayor vā †yiyāśataḥ† praśne | (fol. 1v1–3)
End
viparitā praveśe(8)ṣu mṛdurar akula snigdhapavanas tadvad manāsvasasyatte lalāṭaṃ dhanur athendraṃ na śubhadaṃ anyatra śastra sa svaphalam || punnāmānaṃ cchu cchu gṛhagodhikapiṃgalāsivāsyāmākokilasūkarikāra(9)lāprasthāne vāmataḥ sastā || ❁ || (fol. 3v7–9)
Colophon
āryavarāhamihirasya kṛtau saṃhitāyāṃ ḍhikanikanāmayātrā samāptā || ❁ || saṃvat āla 2 | 232 | kārtika śuklādityantalikhitāt prā(10)cīnatāḍapatrapustakāt svakīyabhāratībhavanārthaṃ śrīmadrājaguru hemarājavidvadvareṇa bhojarājaśarmadvārā vilikhya 1985 vaikramābdake sampāditam iti || || ❁ || || || || (fol. 3v9–10)
Microfilm Details
Reel No. A 414/10
Date of Filming 28-07-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 29-10-2004