A 414-10 Dikkinīyātrā

Template:IP

Manuscript culture infobox

Filmed in: A 414/10
Title: Dikkinīyātrā
Dimensions: 31.6 x 12.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6741
Remarks:


Reel No. A 414/10

Inventory No. 19421

Title [Ḍhikanikayātrā]

Remarks

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Text Features grahagocaraphala

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.4 x 12.5 cm

Binding Hole

Folios 3

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin on the verso

Scribe Bhojarāja Śarmā

Date of Copying VS 1985

Donor Rājaguru Hemarāja Śarmā

Place of Deposit NAK

Accession No. 5/6741

Manuscript Features

On the first exposure is written:

ḍhikanikayātrā varāhamihirakṛtā saṃ 2(232) likhita prācīnatāḍapustakāt uddhṛteyam (samvat āla 2(232) ?

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yātrāvidhir ata ūrddhaṃ (!) vijigīṣor vidi⟪bha⟫ta janmasamayasya |
pratyabdamāsavāsaravibhaktasukhaduḥkhaniṣṭhasya ||
vidite horārāśau sthānabalaparigrahair grahaṇāñ ca |
āyuṣi ca parijñāte śubham aśubham vā phalaṃ vācyam || prastuta viśodha evaṃ (!) | sthita viṣame bhavati śāstranirdeśaḥ, | janma samayaṃ hi kecit tu kecin na vadanti bahavo ’nye || janmarkṣodayalagne tad adhipayor vā †yiyāśataḥ† praśne | (fol. 1v1–3)

End

viparitā praveśe(8)ṣu mṛdurar akula snigdhapavanas tadvad manāsvasasyatte lalāṭaṃ dhanur athendraṃ na śubhadaṃ anyatra śastra sa svaphalam || punnāmānaṃ cchu cchu gṛhagodhikapiṃgalāsivāsyāmākokilasūkarikāra(9)lāprasthāne vāmataḥ sastā || ❁ || (fol. 3v7–9)

Colophon

āryavarāhamihirasya kṛtau saṃhitāyāṃ ḍhikanikanāmayātrā samāptā || ❁ || saṃvat āla 2 | 232 | kārtika śuklādityantalikhitāt prā(10)cīnatāḍapatrapustakāt svakīyabhāratībhavanārthaṃ śrīmadrājaguru hemarājavidvadvareṇa bhojarājaśarmadvārā vilikhya 1985 vaikramābdake sampāditam iti ||    || ❁ ||    ||    ||    || (fol. 3v9–10)

Microfilm Details

Reel No. A 414/10

Date of Filming 28-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 29-10-2004